Samyaksambuddhabhāṣitaṃ pratimālakṣaṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सम्यक्सम्बुद्धभाषितं प्रतिमालक्षणम्

samyaksambuddhabhāṣitaṃ pratimālakṣaṇam


namo buddhāya|


[evaṃ mayā śrutamekasmin samaye] buddho bhagavān jetavane viharati sma| tuṣitavarabhavanāt māturdharmadeśanāgamanakālasamaye śāriputro bhagavantametadavocat| bhagavan bhagavatā gate parinirvṛte vā śrāddhaiḥ kulaputraiḥ [kuladuhitṛbhiśca] kathaṃ pratipattavyam| bhagavānāha-śāriputra ! mayi gate parinirvṛte vā nyagrodhaparimaṇḍalaṃ kāyaṃ kartavyam| yāvatkāyaṃ tāvadvyāmaṃ yāvadvyāmaṃ tāvatkāyaṃ pūjāsatkārārthaṃ pratimā kartavyā| sarvāṅgopāṅgāvayavasthaulyalāvaṇyalālityasalīlatvaṃ chatrākāraṃ śiraḥskandhāṃ(dhasu)saṃsthitoṣṇīṣatvādisusaṃsthānāt| tatrāyāmavistāroccheda(tsedha)sandhibandhanirgamaiḥ pramāṇaṃ bodhisattvānāṃ sugatānāñca pravakṣyāmi tacchṛṇu| tatra tāvat pramāṇaṃ bodhisattvānāṃ svenāṅgulīpramāṇenaśataṃ viṃśatyuttaram, buddhānāṃ pañcaviṃśatyuttaram|



caturaṅgulamuṣṇīṣaṃ keśasthānaṃ tathaiva ca|

sārddhatrayodasī(śī) mātrā mukhabhāgañca tattrayam||1||



lalāṭaṃ nāsikāñcādhaścibukāntaṃ tṛtīyakam|

caturaṅgulaṃ lalāṭaṃ [ca] tulyaṃ nāsikayā bhavet||2||



sādhikaṃ cibukāntaṃ tu cibukaṃ dvayaṅgulaṃ bhavet|

āyāmaṃ nirgamāccaiva caturaṅgulamiṣyate||3||



caturaṅgulau kapolau tu karṇamūlādviniḥśri(sṛ)tau|

hanuḥ syāttryaṅgulocchedo(tsedho)vistāre dvayaṅgulaśca saḥ||4||



sā'dhikaḥ paripūrṇṇaḥ syānmahāsiṃhahanuryathā|

adharo dvayaṅgulāyāmo nirgamoccheda(tsedha)mātrikaḥ||5||



madhye syācchobhanā rekhā sṛkkaṇī mātṛke smṛtau|

caturaṅgulamāyāmaṃ vaktraṃ kuryādvicakṣaṇaḥ||6||



yathopapannasthānāścatvāriṃśaddaśanāḥ smṛtāḥ|

uttaroṣṭho'ṅgulārddhaḥ syāttathaiboccheda(tsedha)nirgamaḥ||7||



tribhāgāṅgulikā kāryā godhistasyaiva ca sthitā|

nāsā dvayaṅgulavistārā sārddhamaṅgulamunnatā||8||



arddhāṅgule same vṛtte nāsāyāḥ śrotasī smṛtau(te)|

nāsāvaṃśaḥ samo madhye vistāreṇārddhamātrikaḥ||9||



netrāntaro'ṅgule jñeyo netre ca caturaṅgule|

vistārāddvayaṅgulau madhye tayostārā tribhāgikī||10||



dṛṣṭiḥ syātpañcabhāgena dvayaṅgulaṃ tryaṅgulaṃ tayoḥ|

aṅgulasya caturthāṃśo visṛ(stṛ)to'kṣiḥ samudgakaḥ||11||



padmapatrākṛtiḥ kāryo netrakośo'ṅgulitrayam|

karavīrasamaṃ sūtraṃ netrayoḥ nāsikāpuṭe||12||



tārā same ca cibuke sṛkkaṇī pariyojayet|

antarastu bhruvaḥ kāryaṃ vistṛtaṃ sārddhamaṅgulam||13||



madhye corṇātra vijñeyā śubhā pūrṇendusannibhā|

nāsikāvatsa(vaṃśa)sūtrorṇā tathā mūrdhva(rdha)jasaṃsthitam||14||



śiromaṇīḥ sa vijñeyaḥ suprabho vimalastathā|

caturaṅgulamucchedāllalāṭopari mastakam||15||



chatrākāraṃ śubhannīlaṃ dakṣiṇāvarttastūrdhvajam|

bhrurekhā syāccaturmātrā karṇāgraṃ cāpi tatsamam||16||



niḥsṛtau dvayaṅgulau karṇau tayoḥ patrārddhamātrikaḥ|

ucchedo(tsedho)mātriko jñeyaḥ śliṣṭaśrotrārddhamātrikāḥ||17||



aṅgulasya caturthāṃsaḥ(śaḥ) karṇāvarttastu vistaraiḥ|

sārddhamātre'ṅgule dve syāt karṇastvantarabhāgataḥ||18||



pārśvau syātāṃ yathāśobhaṃ keśāścāpi tathaiva ca|

arddhapañcamamātrañca karṇapatramapāṅgataḥ||19||



karṇātkarṇāntavijñeyo mastako'ṣṭādaśāṅgulaḥ|

caturdaśāṅgulaṃ pṛṣṭhaṃ tayorantaramiṣyate||20||



catvāriṃśanmātrañca śiraḥ syātpariṇāhataḥ|

grīvocchedā(tsedhā)ccaturmātrā vistārādaṣṭamātṛkā||21||



pariṇāhācca kartavyā caturviśatimātṛkā|

grīvāntānyaṅgulānyaṣṭau skandhāṃso(śo) dvādaśāṅgulaḥ||22||



vināntarāṃśo vṛttaśca skandhaḥ syāllakṣaṇānvitaḥ|

catvāriṃśatamātrāṇi bāhau cāyāmamiṣyate||23||



bāhurviśatimātrastu prabāhuḥ ṣoḍaśastathā|

dvādaśāṅgulahastāgraṃ maṇibandhātprakīrtitaḥ||24||



kukuṇīmaṇibandhābhyāmaṅgulañcāṅgulaṃ smṛtam|

bāhau madhyaparikṣepa iṣṭo viṃśatimātṛkaḥ||25||



prabāhuḥ ṣoḍaśaḥ [śca] syāddviṣaṭko maṇibandhane|

āyāmaṃ saptakaṃ pāṇau talavistārapañcakam||26||



śaṅkhañcakraṃ tale nyastaṃ padma cākuliśāṅkuśam|

sarvalakṣaṇarūpiṇyo le(re)khāḥ kāryyāḥ pṛthagvidhāḥ||27||



pañcāṅgulāyatā madhyā parvārddhonā pradeśinī|

aṅgulārddhavihīnā tu kartavyā syādanāmikā||28||



anāmikātaḥ parvonā kartavyā tu kanīyasī|

triparvāṅgulayaḥ sarvāḥ parvārddhena nakhāḥ[śu]bhāḥ||29||



maṇibandhopariṣṭāttu so'ṅguṣṭhaścaturaṅgulaḥ|

tāvāneva parikṣepaḥ parvārddhena nakhaśca saḥ||30||



aṅguṣṭhāttu pradeśinyā antaraṃ tryaṅgulaṃ smṛtam|

kanīyasī maṇibandhādbhavetpañcāṅgulāyataḥ||31||



agrahastaparikṣepo vijñeyo dvādaśāṅgulaḥ|

dairghyāttṛtīyabhāgaḥ syāt svāṅgulīnāṃ parigrahaḥ||32||



grīvāhṛdayayormadhye sārddhadvādaśamātrikaḥ|

hṛnnābhyo[śca] catuścaiva stanayorapi cāntaram||33||



stanayorupariṣṭācca kakṣe kārye ṣaḍaṅgule|

tadūrdhvaṃ punarāskandhānnavamātrā prakīrtitā||34||



uraso'pi ca vistāraḥ pañcaviṃśatimātrikaḥ|

pariṇāhāduraḥ kāryo vistārāttriguṇaṃ śubham||35||



stananābhyantare(raṃ) caiva ṣoḍaśāṅgulamiṣyate|

avedhaḥ sandhirandhrābhyāṃ nābhimaṇḍalamaṅgulam||36||



nābhimadhyāt parikṣepaḥ ṣaṭcatvāriṃśadaṅgulaḥ|

aṣṭādaśāṅgulaṃ caiva vistāreṇa kaṭirbhavet||37||



nābhimeḍhrontarañca syāt sārddhadvādaśamātrikaḥ|

tadarddhena tu meḍhraḥ syādapānapariṇāhataḥ||38||



pañcamātrāyatau lambau vṛṣaṇau caturaṅgulau|

pañcamātrāṇi catvāri vistārāyāmatastayoḥ||39||



ūrū samāhitau kāryau pañcaviṃśatimātrikau|

suvistāraṃ tayormadhyaṃ māpayeddvādaśāṅgulam||40||



pariṇāhe'pi kartavyaṃ śubhaṃ ṣaṭtriṃśadaṅgulam|

madhye................caturaṅgulaṃ tu jānutaḥ||41||



sandhibandhaścaturmātrā tridvikaṃ jānugulphakam|

guḍhagulphaṃ sirāsthitvaṃ sukumārau stayau (?) śubhau||42||



ṛjuvṛttāyate jaṃghā(ghe) pañcaviṃśatimātrike|

tayormadhye pariṇāha ekaviṃśatimātrikaḥ||43||



caturdaśāṅgulā'yatā gulphāntāścaturaṅgulam|

gulpho dvādaśakāyāmaḥ pādaḥ pādārddhavistaraḥ||44||



pārśvau dvayaṅgulavistārau pārṣṇī ca caturaṅgule|

ṣaḍaṅgulaṃ tva(su)vistāraṃ triguṇaṃ pariṇāhataḥ||45||



pañcāṅgulyo dviparvāṇi parvārddhena nakhāḥ smṛtāḥ|

pañcāṅgulaṃ parikṣepādaṅguṣṭhastryaṅgulāyataḥ||46||



aṅguṣṭhakasamā caiva āyāmena pradeśinī|

ṣoḍaśāṣṭāṣṭabhāgena śeṣā hīnāḥ parasparam||47||



aṅgulyo mātrikocchre(tse)dhādaṅguṣṭhaḥ sārddhamātrikaḥ|

tatra tāmranakhāḥ sārddhāṃ aṅgulāḥ komalāyatāḥ||48||



kūrmapṛṣṭhasamau pūrṇau pādau bahiralaṃkṛtau|

samaśliṣṭānatācchidrau supratiṣṭhataḥ(ṣṭhita) lakṣaṇaiḥ||49||



tayostalaṃ sucakrādicitrākāraṃ tu kārayet|

pādāvatra praśaṃsanti sarvajñā hatakilviṣāḥ||50||



kukkuṭāṇḍaṃ tilākāraṃ caturasraṃ suvartulam|

sarvasāmānyaliṅgānāṃ mukhametaccaturvidham||51||



mahānarasurastrīṇāṃ kukkuṭāṇḍaṃ tilākṛtiḥ|

lāvaṇyaṃ darśanīyaṃ tat kārayet mukhadvayam||52||



pretabhūtapiśācānāṃ rakṣasāṃ vikṛtākṛtiḥ|

maṇḍalaṃ caturasraṃ ca kārayettu mukhadvayam||53||



samā dṛṣṭiḥ prasannā ca buddhānāmavalokane|

nādho nordhvaṃ na dainyena saṃyuktaṃ sarvadarśinām||54||



||iti samyaksambuddhabhāṣitaṃ pratimālakṣaṇaṃ samāptam||